A 483-6 Durgāsaptaśatīṭīkā
Manuscript culture infobox
Filmed in: A 483/6
Title: Devīmāhātmya
Dimensions: 18.5 x 17.5 cm x 44 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1144
Remarks:
Reel No. A 483/6
Inventory No. 18089
Title Durgāsaptaśatīṭīkā
Remarks
Author Kavirāja
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 18.5 x 17.5 cm
Binding Hole(s)
Folios 44
Lines per Folio 5–6
Foliation figures in the middle of the right-hand margins of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1144
Manuscript Features
Excerpts
Beginning
❖ oṃ namas tasyai ||
durvvāraduritaharaṇau natvā jagadambikācaraṇau |
saptasatīṭīkāyāḥ kavirājaḥ sārasaṃgrahaṃ kurute ||
tatra kṛṣṇadvaipāyanoktamārkkaṇḍeyapurāṇāntarggatasāvarṇṇiḥ sūryyatanaya ityādi sāvarṇṇir bbhavitā manur ityantadurggāmāhātmyaprakāśakasaptaśatikābhidhānagranthān kīrttanāti sa ślāghyamānā yaḥ kroṣṭṛ kiṃ nāmne dvijanmane priyaśiṣyāyāti .. .. [[bodhamicchā]] vetsave sāvarṇṇikasyāṣṭamamanor utpattiṃ mārkkaṇḍeyo maharṣir atiharṣitaḥ kathayāmāsa | (fols.1v1–2r1)
End
sāvarṇṇir bbhavitā manur iti punarāvṛttiḥ samāptiṃ dyotayati tathā saṃpradāyasaṃbhavāt || || (fol. 44v2–3)
Colophon
iti śrīkavirājaviracite saptaśatikāṭīkā sārasaṃgrahe devīmāhātmyaṃ saṃpūrṇṇam iti || || śubham astu || || (fol. 44v3–4)
Microfilm Details
Reel No. A 483/6
Date of Filming 21-02-1973
Exposures 49
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 03-05-2012
Bibliography