A 483-6 Durgāsaptaśatīṭīkā

Manuscript culture infobox

Filmed in: A 483/6
Title: Devīmāhātmya
Dimensions: 18.5 x 17.5 cm x 44 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1144
Remarks:


Reel No. A 483/6

Inventory No. 18089

Title Durgāsaptaśatīṭīkā

Remarks

Author Kavirāja

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 18.5 x 17.5 cm

Binding Hole(s)

Folios 44

Lines per Folio 5–6

Foliation figures in the middle of the right-hand margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1144

Manuscript Features

Excerpts

Beginning

❖ oṃ namas tasyai ||

durvvāraduritaharaṇau natvā jagadambikācaraṇau |

saptasatīṭīkāyāḥ kavirājaḥ sārasaṃgrahaṃ kurute ||

tatra kṛṣṇadvaipāyanoktamārkkaṇḍeyapurāṇāntarggatasāvarṇṇiḥ sūryyatanaya ityādi sāvarṇṇir bbhavitā manur ityantadurggāmāhātmyaprakāśakasaptaśatikābhidhānagranthān kīrttanāti sa ślāghyamānā yaḥ kroṣṭṛ kiṃ nāmne dvijanmane priyaśiṣyāyāti .. .. [[bodhamicchā]] vetsave sāvarṇṇikasyāṣṭamamanor utpattiṃ mārkkaṇḍeyo maharṣir atiharṣitaḥ kathayāmāsa | (fols.1v1–2r1)


End

sāvarṇṇir bbhavitā manur iti punarāvṛttiḥ samāptiṃ dyotayati tathā saṃpradāyasaṃbhavāt || || (fol. 44v2–3)


Colophon

iti śrīkavirājaviracite saptaśatikāṭīkā sārasaṃgrahe devīmāhātmyaṃ saṃpūrṇṇam iti || || śubham astu || || (fol. 44v3–4)


Microfilm Details

Reel No. A 483/6

Date of Filming 21-02-1973

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 03-05-2012

Bibliography